A 127-10 Mañjuśrīpārājikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 127/10
Title: Mañjuśrīpārājikā
Dimensions: 22 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 127-10 Inventory No. 34858

Title Mañjuśrīpārājikā

Subject Bauddha Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 11.5 cm

Folios 12

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

mañjuśrīpārājikā

Excerpts

Beginning

❖ oṁ namaḥ samyaksambuddhāya ||

buddhaṃ dharmmaṃ ca saṃghaṃ ca, triratnā(khya)m anu⟨r⟩ttaraṃ |

praṇamya sahasāvāca(!) maṃjuśrīḥ karuṇāvaraḥ ||

saṃsārābdhe mahāghore, nimagnāḥ sarvvajantavaḥ |

tariṣyantīha me nātha, da[r]śayasva kathaṃ mune ||

bījāṅkurādim ārabhya, yāvat syād bodhimaṇḍalaṃ |

niyamādiśuciḥ śāntiḥ kathaṃ pārājikā bhavet ||    || (fol. 1v1–4)

«End: »

prathamāhne poṣadhañ ca dvītīyāhne tvayācita(!) |

tṛtīyāhne nakṣe(!)tradarśane hi samācaret ||

caturtho(!) copavāsaṃ hi nirāhāraṃ samācaret ||

snānadānādikaṃ sarvvaṃ pañcagavyasya prāśana[m] ||

kāraya(!)t paṃcame cāhni āryyasaṃghādi bhojayet(!) ||

paścād vai pāraṇāṃ kuryyāt pāranānta(!) śucir bhavet ||

vrataṃ samācarityaṃ (!) suddhā vijitendriyaḥ ||   ||

iti vratani (fol. 12v7–10)

«Colophon: »

Microfilm Details

Reel No. A 127/10

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-12-2009

Bibliography