A 127-10 Mañjuśrīpārājikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 127/10
Title: Mañjuśrīpārājikā
Dimensions: 22 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/97
Remarks:
Reel No. A 127-10 Inventory No. 34858
Title Mañjuśrīpārājikā
Subject Bauddha Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.0 x 11.5 cm
Folios 12
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/97
Manuscript Features
mañjuśrīpārājikā
Excerpts
Beginning
❖ oṁ namaḥ samyaksambuddhāya ||
buddhaṃ dharmmaṃ ca saṃghaṃ ca, triratnā(khya)m anu⟨r⟩ttaraṃ |
praṇamya sahasāvāca(!) maṃjuśrīḥ karuṇāvaraḥ ||
saṃsārābdhe mahāghore, nimagnāḥ sarvvajantavaḥ |
tariṣyantīha me nātha, da[r]śayasva kathaṃ mune ||
bījāṅkurādim ārabhya, yāvat syād bodhimaṇḍalaṃ |
niyamādiśuciḥ śāntiḥ kathaṃ pārājikā bhavet || || (fol. 1v1–4)
«End: »
prathamāhne poṣadhañ ca dvītīyāhne tvayācita(!) |
tṛtīyāhne nakṣe(!)tradarśane hi samācaret ||
caturtho(!) copavāsaṃ hi nirāhāraṃ samācaret ||
snānadānādikaṃ sarvvaṃ pañcagavyasya prāśana[m] ||
kāraya(!)t paṃcame cāhni āryyasaṃghādi bhojayet(!) ||
paścād vai pāraṇāṃ kuryyāt pāranānta(!) śucir bhavet ||
vrataṃ samācarityaṃ (!) suddhā vijitendriyaḥ || ||
iti vratani (fol. 12v7–10)
«Colophon: »
Microfilm Details
Reel No. A 127/10
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-12-2009
Bibliography